Declension table of kṣayya

Deva

MasculineSingularDualPlural
Nominativekṣayyaḥ kṣayyau kṣayyāḥ
Vocativekṣayya kṣayyau kṣayyāḥ
Accusativekṣayyam kṣayyau kṣayyān
Instrumentalkṣayyeṇa kṣayyābhyām kṣayyaiḥ kṣayyebhiḥ
Dativekṣayyāya kṣayyābhyām kṣayyebhyaḥ
Ablativekṣayyāt kṣayyābhyām kṣayyebhyaḥ
Genitivekṣayyasya kṣayyayoḥ kṣayyāṇām
Locativekṣayye kṣayyayoḥ kṣayyeṣu

Compound kṣayya -

Adverb -kṣayyam -kṣayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria