Declension table of kṣayin

Deva

NeuterSingularDualPlural
Nominativekṣayi kṣayiṇī kṣayīṇi
Vocativekṣayin kṣayi kṣayiṇī kṣayīṇi
Accusativekṣayi kṣayiṇī kṣayīṇi
Instrumentalkṣayiṇā kṣayibhyām kṣayibhiḥ
Dativekṣayiṇe kṣayibhyām kṣayibhyaḥ
Ablativekṣayiṇaḥ kṣayibhyām kṣayibhyaḥ
Genitivekṣayiṇaḥ kṣayiṇoḥ kṣayiṇām
Locativekṣayiṇi kṣayiṇoḥ kṣayiṣu

Compound kṣayi -

Adverb -kṣayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria