Declension table of kṣayin

Deva

MasculineSingularDualPlural
Nominativekṣayī kṣayiṇau kṣayiṇaḥ
Vocativekṣayin kṣayiṇau kṣayiṇaḥ
Accusativekṣayiṇam kṣayiṇau kṣayiṇaḥ
Instrumentalkṣayiṇā kṣayibhyām kṣayibhiḥ
Dativekṣayiṇe kṣayibhyām kṣayibhyaḥ
Ablativekṣayiṇaḥ kṣayibhyām kṣayibhyaḥ
Genitivekṣayiṇaḥ kṣayiṇoḥ kṣayiṇām
Locativekṣayiṇi kṣayiṇoḥ kṣayiṣu

Compound kṣayi -

Adverb -kṣayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria