Declension table of kṣayamāsa

Deva

MasculineSingularDualPlural
Nominativekṣayamāsaḥ kṣayamāsau kṣayamāsāḥ
Vocativekṣayamāsa kṣayamāsau kṣayamāsāḥ
Accusativekṣayamāsam kṣayamāsau kṣayamāsān
Instrumentalkṣayamāsena kṣayamāsābhyām kṣayamāsaiḥ kṣayamāsebhiḥ
Dativekṣayamāsāya kṣayamāsābhyām kṣayamāsebhyaḥ
Ablativekṣayamāsāt kṣayamāsābhyām kṣayamāsebhyaḥ
Genitivekṣayamāsasya kṣayamāsayoḥ kṣayamāsānām
Locativekṣayamāse kṣayamāsayoḥ kṣayamāseṣu

Compound kṣayamāsa -

Adverb -kṣayamāsam -kṣayamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria