Declension table of ?kṣavaka

Deva

MasculineSingularDualPlural
Nominativekṣavakaḥ kṣavakau kṣavakāḥ
Vocativekṣavaka kṣavakau kṣavakāḥ
Accusativekṣavakam kṣavakau kṣavakān
Instrumentalkṣavakeṇa kṣavakābhyām kṣavakaiḥ kṣavakebhiḥ
Dativekṣavakāya kṣavakābhyām kṣavakebhyaḥ
Ablativekṣavakāt kṣavakābhyām kṣavakebhyaḥ
Genitivekṣavakasya kṣavakayoḥ kṣavakāṇām
Locativekṣavake kṣavakayoḥ kṣavakeṣu

Compound kṣavaka -

Adverb -kṣavakam -kṣavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria