सुबन्तावली ?क्षवक

Roma

पुमान्एकद्विबहु
प्रथमाक्षवकः क्षवकौ क्षवकाः
सम्बोधनम्क्षवक क्षवकौ क्षवकाः
द्वितीयाक्षवकम् क्षवकौ क्षवकान्
तृतीयाक्षवकेण क्षवकाभ्याम् क्षवकैः क्षवकेभिः
चतुर्थीक्षवकाय क्षवकाभ्याम् क्षवकेभ्यः
पञ्चमीक्षवकात् क्षवकाभ्याम् क्षवकेभ्यः
षष्ठीक्षवकस्य क्षवकयोः क्षवकाणाम्
सप्तमीक्षवके क्षवकयोः क्षवकेषु

समास क्षवक

अव्यय ॰क्षवकम् ॰क्षवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria