Declension table of ?kṣaudrakamālava

Deva

MasculineSingularDualPlural
Nominativekṣaudrakamālavaḥ kṣaudrakamālavau kṣaudrakamālavāḥ
Vocativekṣaudrakamālava kṣaudrakamālavau kṣaudrakamālavāḥ
Accusativekṣaudrakamālavam kṣaudrakamālavau kṣaudrakamālavān
Instrumentalkṣaudrakamālavena kṣaudrakamālavābhyām kṣaudrakamālavaiḥ kṣaudrakamālavebhiḥ
Dativekṣaudrakamālavāya kṣaudrakamālavābhyām kṣaudrakamālavebhyaḥ
Ablativekṣaudrakamālavāt kṣaudrakamālavābhyām kṣaudrakamālavebhyaḥ
Genitivekṣaudrakamālavasya kṣaudrakamālavayoḥ kṣaudrakamālavānām
Locativekṣaudrakamālave kṣaudrakamālavayoḥ kṣaudrakamālaveṣu

Compound kṣaudrakamālava -

Adverb -kṣaudrakamālavam -kṣaudrakamālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria