सुबन्तावली ?क्षौद्रकमालव

Roma

पुमान्एकद्विबहु
प्रथमाक्षौद्रकमालवः क्षौद्रकमालवौ क्षौद्रकमालवाः
सम्बोधनम्क्षौद्रकमालव क्षौद्रकमालवौ क्षौद्रकमालवाः
द्वितीयाक्षौद्रकमालवम् क्षौद्रकमालवौ क्षौद्रकमालवान्
तृतीयाक्षौद्रकमालवेन क्षौद्रकमालवाभ्याम् क्षौद्रकमालवैः क्षौद्रकमालवेभिः
चतुर्थीक्षौद्रकमालवाय क्षौद्रकमालवाभ्याम् क्षौद्रकमालवेभ्यः
पञ्चमीक्षौद्रकमालवात् क्षौद्रकमालवाभ्याम् क्षौद्रकमालवेभ्यः
षष्ठीक्षौद्रकमालवस्य क्षौद्रकमालवयोः क्षौद्रकमालवानाम्
सप्तमीक्षौद्रकमालवे क्षौद्रकमालवयोः क्षौद्रकमालवेषु

समास क्षौद्रकमालव

अव्यय ॰क्षौद्रकमालवम् ॰क्षौद्रकमालवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria