Declension table of ?kṣatriyaprāya

Deva

MasculineSingularDualPlural
Nominativekṣatriyaprāyaḥ kṣatriyaprāyau kṣatriyaprāyāḥ
Vocativekṣatriyaprāya kṣatriyaprāyau kṣatriyaprāyāḥ
Accusativekṣatriyaprāyam kṣatriyaprāyau kṣatriyaprāyān
Instrumentalkṣatriyaprāyeṇa kṣatriyaprāyābhyām kṣatriyaprāyaiḥ kṣatriyaprāyebhiḥ
Dativekṣatriyaprāyāya kṣatriyaprāyābhyām kṣatriyaprāyebhyaḥ
Ablativekṣatriyaprāyāt kṣatriyaprāyābhyām kṣatriyaprāyebhyaḥ
Genitivekṣatriyaprāyasya kṣatriyaprāyayoḥ kṣatriyaprāyāṇām
Locativekṣatriyaprāye kṣatriyaprāyayoḥ kṣatriyaprāyeṣu

Compound kṣatriyaprāya -

Adverb -kṣatriyaprāyam -kṣatriyaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria