सुबन्तावली ?क्षत्रियप्राय

Roma

पुमान्एकद्विबहु
प्रथमाक्षत्रियप्रायः क्षत्रियप्रायौ क्षत्रियप्रायाः
सम्बोधनम्क्षत्रियप्राय क्षत्रियप्रायौ क्षत्रियप्रायाः
द्वितीयाक्षत्रियप्रायम् क्षत्रियप्रायौ क्षत्रियप्रायान्
तृतीयाक्षत्रियप्रायेण क्षत्रियप्रायाभ्याम् क्षत्रियप्रायैः क्षत्रियप्रायेभिः
चतुर्थीक्षत्रियप्रायाय क्षत्रियप्रायाभ्याम् क्षत्रियप्रायेभ्यः
पञ्चमीक्षत्रियप्रायात् क्षत्रियप्रायाभ्याम् क्षत्रियप्रायेभ्यः
षष्ठीक्षत्रियप्रायस्य क्षत्रियप्राययोः क्षत्रियप्रायाणाम्
सप्तमीक्षत्रियप्राये क्षत्रियप्राययोः क्षत्रियप्रायेषु

समास क्षत्रियप्राय

अव्यय ॰क्षत्रियप्रायम् ॰क्षत्रियप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria