Declension table of kṣarita

Deva

MasculineSingularDualPlural
Nominativekṣaritaḥ kṣaritau kṣaritāḥ
Vocativekṣarita kṣaritau kṣaritāḥ
Accusativekṣaritam kṣaritau kṣaritān
Instrumentalkṣaritena kṣaritābhyām kṣaritaiḥ kṣaritebhiḥ
Dativekṣaritāya kṣaritābhyām kṣaritebhyaḥ
Ablativekṣaritāt kṣaritābhyām kṣaritebhyaḥ
Genitivekṣaritasya kṣaritayoḥ kṣaritānām
Locativekṣarite kṣaritayoḥ kṣariteṣu

Compound kṣarita -

Adverb -kṣaritam -kṣaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria