Declension table of ?kṣarabhāva

Deva

MasculineSingularDualPlural
Nominativekṣarabhāvaḥ kṣarabhāvau kṣarabhāvāḥ
Vocativekṣarabhāva kṣarabhāvau kṣarabhāvāḥ
Accusativekṣarabhāvam kṣarabhāvau kṣarabhāvān
Instrumentalkṣarabhāveṇa kṣarabhāvābhyām kṣarabhāvaiḥ kṣarabhāvebhiḥ
Dativekṣarabhāvāya kṣarabhāvābhyām kṣarabhāvebhyaḥ
Ablativekṣarabhāvāt kṣarabhāvābhyām kṣarabhāvebhyaḥ
Genitivekṣarabhāvasya kṣarabhāvayoḥ kṣarabhāvāṇām
Locativekṣarabhāve kṣarabhāvayoḥ kṣarabhāveṣu

Compound kṣarabhāva -

Adverb -kṣarabhāvam -kṣarabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria