सुबन्तावली ?क्षरभाव

Roma

पुमान्एकद्विबहु
प्रथमाक्षरभावः क्षरभावौ क्षरभावाः
सम्बोधनम्क्षरभाव क्षरभावौ क्षरभावाः
द्वितीयाक्षरभावम् क्षरभावौ क्षरभावान्
तृतीयाक्षरभावेण क्षरभावाभ्याम् क्षरभावैः क्षरभावेभिः
चतुर्थीक्षरभावाय क्षरभावाभ्याम् क्षरभावेभ्यः
पञ्चमीक्षरभावात् क्षरभावाभ्याम् क्षरभावेभ्यः
षष्ठीक्षरभावस्य क्षरभावयोः क्षरभावाणाम्
सप्तमीक्षरभावे क्षरभावयोः क्षरभावेषु

समास क्षरभाव

अव्यय ॰क्षरभावम् ॰क्षरभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria