Declension table of kṣapita

Deva

NeuterSingularDualPlural
Nominativekṣapitam kṣapite kṣapitāni
Vocativekṣapita kṣapite kṣapitāni
Accusativekṣapitam kṣapite kṣapitāni
Instrumentalkṣapitena kṣapitābhyām kṣapitaiḥ
Dativekṣapitāya kṣapitābhyām kṣapitebhyaḥ
Ablativekṣapitāt kṣapitābhyām kṣapitebhyaḥ
Genitivekṣapitasya kṣapitayoḥ kṣapitānām
Locativekṣapite kṣapitayoḥ kṣapiteṣu

Compound kṣapita -

Adverb -kṣapitam -kṣapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria