Declension table of kṣapita

Deva

MasculineSingularDualPlural
Nominativekṣapitaḥ kṣapitau kṣapitāḥ
Vocativekṣapita kṣapitau kṣapitāḥ
Accusativekṣapitam kṣapitau kṣapitān
Instrumentalkṣapitena kṣapitābhyām kṣapitaiḥ kṣapitebhiḥ
Dativekṣapitāya kṣapitābhyām kṣapitebhyaḥ
Ablativekṣapitāt kṣapitābhyām kṣapitebhyaḥ
Genitivekṣapitasya kṣapitayoḥ kṣapitānām
Locativekṣapite kṣapitayoḥ kṣapiteṣu

Compound kṣapita -

Adverb -kṣapitam -kṣapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria