Declension table of kṣapaṇa

Deva

NeuterSingularDualPlural
Nominativekṣapaṇam kṣapaṇe kṣapaṇāni
Vocativekṣapaṇa kṣapaṇe kṣapaṇāni
Accusativekṣapaṇam kṣapaṇe kṣapaṇāni
Instrumentalkṣapaṇena kṣapaṇābhyām kṣapaṇaiḥ
Dativekṣapaṇāya kṣapaṇābhyām kṣapaṇebhyaḥ
Ablativekṣapaṇāt kṣapaṇābhyām kṣapaṇebhyaḥ
Genitivekṣapaṇasya kṣapaṇayoḥ kṣapaṇānām
Locativekṣapaṇe kṣapaṇayoḥ kṣapaṇeṣu

Compound kṣapaṇa -

Adverb -kṣapaṇam -kṣapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria