Declension table of kṣapaṇa

Deva

MasculineSingularDualPlural
Nominativekṣapaṇaḥ kṣapaṇau kṣapaṇāḥ
Vocativekṣapaṇa kṣapaṇau kṣapaṇāḥ
Accusativekṣapaṇam kṣapaṇau kṣapaṇān
Instrumentalkṣapaṇena kṣapaṇābhyām kṣapaṇaiḥ kṣapaṇebhiḥ
Dativekṣapaṇāya kṣapaṇābhyām kṣapaṇebhyaḥ
Ablativekṣapaṇāt kṣapaṇābhyām kṣapaṇebhyaḥ
Genitivekṣapaṇasya kṣapaṇayoḥ kṣapaṇānām
Locativekṣapaṇe kṣapaṇayoḥ kṣapaṇeṣu

Compound kṣapaṇa -

Adverb -kṣapaṇam -kṣapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria