Declension table of kṣantavya

Deva

MasculineSingularDualPlural
Nominativekṣantavyaḥ kṣantavyau kṣantavyāḥ
Vocativekṣantavya kṣantavyau kṣantavyāḥ
Accusativekṣantavyam kṣantavyau kṣantavyān
Instrumentalkṣantavyena kṣantavyābhyām kṣantavyaiḥ kṣantavyebhiḥ
Dativekṣantavyāya kṣantavyābhyām kṣantavyebhyaḥ
Ablativekṣantavyāt kṣantavyābhyām kṣantavyebhyaḥ
Genitivekṣantavyasya kṣantavyayoḥ kṣantavyānām
Locativekṣantavye kṣantavyayoḥ kṣantavyeṣu

Compound kṣantavya -

Adverb -kṣantavyam -kṣantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria