Declension table of kṣamita

Deva

NeuterSingularDualPlural
Nominativekṣamitam kṣamite kṣamitāni
Vocativekṣamita kṣamite kṣamitāni
Accusativekṣamitam kṣamite kṣamitāni
Instrumentalkṣamitena kṣamitābhyām kṣamitaiḥ
Dativekṣamitāya kṣamitābhyām kṣamitebhyaḥ
Ablativekṣamitāt kṣamitābhyām kṣamitebhyaḥ
Genitivekṣamitasya kṣamitayoḥ kṣamitānām
Locativekṣamite kṣamitayoḥ kṣamiteṣu

Compound kṣamita -

Adverb -kṣamitam -kṣamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria