Declension table of kṣamita

Deva

MasculineSingularDualPlural
Nominativekṣamitaḥ kṣamitau kṣamitāḥ
Vocativekṣamita kṣamitau kṣamitāḥ
Accusativekṣamitam kṣamitau kṣamitān
Instrumentalkṣamitena kṣamitābhyām kṣamitaiḥ kṣamitebhiḥ
Dativekṣamitāya kṣamitābhyām kṣamitebhyaḥ
Ablativekṣamitāt kṣamitābhyām kṣamitebhyaḥ
Genitivekṣamitasya kṣamitayoḥ kṣamitānām
Locativekṣamite kṣamitayoḥ kṣamiteṣu

Compound kṣamita -

Adverb -kṣamitam -kṣamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria