Declension table of kṣamitṛ

Deva

NeuterSingularDualPlural
Nominativekṣamitṛ kṣamitṛṇī kṣamitṝṇi
Vocativekṣamitṛ kṣamitṛṇī kṣamitṝṇi
Accusativekṣamitṛ kṣamitṛṇī kṣamitṝṇi
Instrumentalkṣamitṛṇā kṣamitṛbhyām kṣamitṛbhiḥ
Dativekṣamitṛṇe kṣamitṛbhyām kṣamitṛbhyaḥ
Ablativekṣamitṛṇaḥ kṣamitṛbhyām kṣamitṛbhyaḥ
Genitivekṣamitṛṇaḥ kṣamitṛṇoḥ kṣamitṝṇām
Locativekṣamitṛṇi kṣamitṛṇoḥ kṣamitṛṣu

Compound kṣamitṛ -

Adverb -kṣamitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria