Declension table of kṣamin

Deva

MasculineSingularDualPlural
Nominativekṣamī kṣamiṇau kṣamiṇaḥ
Vocativekṣamin kṣamiṇau kṣamiṇaḥ
Accusativekṣamiṇam kṣamiṇau kṣamiṇaḥ
Instrumentalkṣamiṇā kṣamibhyām kṣamibhiḥ
Dativekṣamiṇe kṣamibhyām kṣamibhyaḥ
Ablativekṣamiṇaḥ kṣamibhyām kṣamibhyaḥ
Genitivekṣamiṇaḥ kṣamiṇoḥ kṣamiṇām
Locativekṣamiṇi kṣamiṇoḥ kṣamiṣu

Compound kṣami -

Adverb -kṣami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria