Declension table of kṣamavat

Deva

NeuterSingularDualPlural
Nominativekṣamavat kṣamavantī kṣamavatī kṣamavanti
Vocativekṣamavat kṣamavantī kṣamavatī kṣamavanti
Accusativekṣamavat kṣamavantī kṣamavatī kṣamavanti
Instrumentalkṣamavatā kṣamavadbhyām kṣamavadbhiḥ
Dativekṣamavate kṣamavadbhyām kṣamavadbhyaḥ
Ablativekṣamavataḥ kṣamavadbhyām kṣamavadbhyaḥ
Genitivekṣamavataḥ kṣamavatoḥ kṣamavatām
Locativekṣamavati kṣamavatoḥ kṣamavatsu

Adverb -kṣamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria