Declension table of kṣamatā

Deva

FeminineSingularDualPlural
Nominativekṣamatā kṣamate kṣamatāḥ
Vocativekṣamate kṣamate kṣamatāḥ
Accusativekṣamatām kṣamate kṣamatāḥ
Instrumentalkṣamatayā kṣamatābhyām kṣamatābhiḥ
Dativekṣamatāyai kṣamatābhyām kṣamatābhyaḥ
Ablativekṣamatāyāḥ kṣamatābhyām kṣamatābhyaḥ
Genitivekṣamatāyāḥ kṣamatayoḥ kṣamatānām
Locativekṣamatāyām kṣamatayoḥ kṣamatāsu

Adverb -kṣamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria