Declension table of kṣamāvat

Deva

NeuterSingularDualPlural
Nominativekṣamāvat kṣamāvantī kṣamāvatī kṣamāvanti
Vocativekṣamāvat kṣamāvantī kṣamāvatī kṣamāvanti
Accusativekṣamāvat kṣamāvantī kṣamāvatī kṣamāvanti
Instrumentalkṣamāvatā kṣamāvadbhyām kṣamāvadbhiḥ
Dativekṣamāvate kṣamāvadbhyām kṣamāvadbhyaḥ
Ablativekṣamāvataḥ kṣamāvadbhyām kṣamāvadbhyaḥ
Genitivekṣamāvataḥ kṣamāvatoḥ kṣamāvatām
Locativekṣamāvati kṣamāvatoḥ kṣamāvatsu

Adverb -kṣamāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria