Declension table of kṣama

Deva

NeuterSingularDualPlural
Nominativekṣamam kṣame kṣamāṇi
Vocativekṣama kṣame kṣamāṇi
Accusativekṣamam kṣame kṣamāṇi
Instrumentalkṣameṇa kṣamābhyām kṣamaiḥ
Dativekṣamāya kṣamābhyām kṣamebhyaḥ
Ablativekṣamāt kṣamābhyām kṣamebhyaḥ
Genitivekṣamasya kṣamayoḥ kṣamāṇām
Locativekṣame kṣamayoḥ kṣameṣu

Compound kṣama -

Adverb -kṣamam -kṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria