Declension table of kṣama

Deva

MasculineSingularDualPlural
Nominativekṣamaḥ kṣamau kṣamāḥ
Vocativekṣama kṣamau kṣamāḥ
Accusativekṣamam kṣamau kṣamān
Instrumentalkṣameṇa kṣamābhyām kṣamaiḥ kṣamebhiḥ
Dativekṣamāya kṣamābhyām kṣamebhyaḥ
Ablativekṣamāt kṣamābhyām kṣamebhyaḥ
Genitivekṣamasya kṣamayoḥ kṣamāṇām
Locativekṣame kṣamayoḥ kṣameṣu

Compound kṣama -

Adverb -kṣamam -kṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria