Declension table of ?kṣāraśreṣṭha

Deva

MasculineSingularDualPlural
Nominativekṣāraśreṣṭhaḥ kṣāraśreṣṭhau kṣāraśreṣṭhāḥ
Vocativekṣāraśreṣṭha kṣāraśreṣṭhau kṣāraśreṣṭhāḥ
Accusativekṣāraśreṣṭham kṣāraśreṣṭhau kṣāraśreṣṭhān
Instrumentalkṣāraśreṣṭhena kṣāraśreṣṭhābhyām kṣāraśreṣṭhaiḥ kṣāraśreṣṭhebhiḥ
Dativekṣāraśreṣṭhāya kṣāraśreṣṭhābhyām kṣāraśreṣṭhebhyaḥ
Ablativekṣāraśreṣṭhāt kṣāraśreṣṭhābhyām kṣāraśreṣṭhebhyaḥ
Genitivekṣāraśreṣṭhasya kṣāraśreṣṭhayoḥ kṣāraśreṣṭhānām
Locativekṣāraśreṣṭhe kṣāraśreṣṭhayoḥ kṣāraśreṣṭheṣu

Compound kṣāraśreṣṭha -

Adverb -kṣāraśreṣṭham -kṣāraśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria