सुबन्तावली ?क्षारश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाक्षारश्रेष्ठः क्षारश्रेष्ठौ क्षारश्रेष्ठाः
सम्बोधनम्क्षारश्रेष्ठ क्षारश्रेष्ठौ क्षारश्रेष्ठाः
द्वितीयाक्षारश्रेष्ठम् क्षारश्रेष्ठौ क्षारश्रेष्ठान्
तृतीयाक्षारश्रेष्ठेन क्षारश्रेष्ठाभ्याम् क्षारश्रेष्ठैः क्षारश्रेष्ठेभिः
चतुर्थीक्षारश्रेष्ठाय क्षारश्रेष्ठाभ्याम् क्षारश्रेष्ठेभ्यः
पञ्चमीक्षारश्रेष्ठात् क्षारश्रेष्ठाभ्याम् क्षारश्रेष्ठेभ्यः
षष्ठीक्षारश्रेष्ठस्य क्षारश्रेष्ठयोः क्षारश्रेष्ठानाम्
सप्तमीक्षारश्रेष्ठे क्षारश्रेष्ठयोः क्षारश्रेष्ठेषु

समास क्षारश्रेष्ठ

अव्यय ॰क्षारश्रेष्ठम् ॰क्षारश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria