Declension table of ?kṣāraṣaṭka

Deva

NeuterSingularDualPlural
Nominativekṣāraṣaṭkam kṣāraṣaṭke kṣāraṣaṭkāni
Vocativekṣāraṣaṭka kṣāraṣaṭke kṣāraṣaṭkāni
Accusativekṣāraṣaṭkam kṣāraṣaṭke kṣāraṣaṭkāni
Instrumentalkṣāraṣaṭkena kṣāraṣaṭkābhyām kṣāraṣaṭkaiḥ
Dativekṣāraṣaṭkāya kṣāraṣaṭkābhyām kṣāraṣaṭkebhyaḥ
Ablativekṣāraṣaṭkāt kṣāraṣaṭkābhyām kṣāraṣaṭkebhyaḥ
Genitivekṣāraṣaṭkasya kṣāraṣaṭkayoḥ kṣāraṣaṭkānām
Locativekṣāraṣaṭke kṣāraṣaṭkayoḥ kṣāraṣaṭkeṣu

Compound kṣāraṣaṭka -

Adverb -kṣāraṣaṭkam -kṣāraṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria