सुबन्तावली ?क्षारषट्क

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षारषट्कम् क्षारषट्के क्षारषट्कानि
सम्बोधनम्क्षारषट्क क्षारषट्के क्षारषट्कानि
द्वितीयाक्षारषट्कम् क्षारषट्के क्षारषट्कानि
तृतीयाक्षारषट्केन क्षारषट्काभ्याम् क्षारषट्कैः
चतुर्थीक्षारषट्काय क्षारषट्काभ्याम् क्षारषट्केभ्यः
पञ्चमीक्षारषट्कात् क्षारषट्काभ्याम् क्षारषट्केभ्यः
षष्ठीक्षारषट्कस्य क्षारषट्कयोः क्षारषट्कानाम्
सप्तमीक्षारषट्के क्षारषट्कयोः क्षारषट्केषु

समास क्षारषट्क

अव्यय ॰क्षारषट्कम् ॰क्षारषट्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria