Declension table of ?kṣāntivarṇavādin

Deva

MasculineSingularDualPlural
Nominativekṣāntivarṇavādī kṣāntivarṇavādinau kṣāntivarṇavādinaḥ
Vocativekṣāntivarṇavādin kṣāntivarṇavādinau kṣāntivarṇavādinaḥ
Accusativekṣāntivarṇavādinam kṣāntivarṇavādinau kṣāntivarṇavādinaḥ
Instrumentalkṣāntivarṇavādinā kṣāntivarṇavādibhyām kṣāntivarṇavādibhiḥ
Dativekṣāntivarṇavādine kṣāntivarṇavādibhyām kṣāntivarṇavādibhyaḥ
Ablativekṣāntivarṇavādinaḥ kṣāntivarṇavādibhyām kṣāntivarṇavādibhyaḥ
Genitivekṣāntivarṇavādinaḥ kṣāntivarṇavādinoḥ kṣāntivarṇavādinām
Locativekṣāntivarṇavādini kṣāntivarṇavādinoḥ kṣāntivarṇavādiṣu

Compound kṣāntivarṇavādi -

Adverb -kṣāntivarṇavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria