सुबन्तावली ?क्षान्तिवर्णवादिन्

Roma

पुमान्एकद्विबहु
प्रथमाक्षान्तिवर्णवादी क्षान्तिवर्णवादिनौ क्षान्तिवर्णवादिनः
सम्बोधनम्क्षान्तिवर्णवादिन् क्षान्तिवर्णवादिनौ क्षान्तिवर्णवादिनः
द्वितीयाक्षान्तिवर्णवादिनम् क्षान्तिवर्णवादिनौ क्षान्तिवर्णवादिनः
तृतीयाक्षान्तिवर्णवादिना क्षान्तिवर्णवादिभ्याम् क्षान्तिवर्णवादिभिः
चतुर्थीक्षान्तिवर्णवादिने क्षान्तिवर्णवादिभ्याम् क्षान्तिवर्णवादिभ्यः
पञ्चमीक्षान्तिवर्णवादिनः क्षान्तिवर्णवादिभ्याम् क्षान्तिवर्णवादिभ्यः
षष्ठीक्षान्तिवर्णवादिनः क्षान्तिवर्णवादिनोः क्षान्तिवर्णवादिनाम्
सप्तमीक्षान्तिवर्णवादिनि क्षान्तिवर्णवादिनोः क्षान्तिवर्णवादिषु

समास क्षान्तिवर्णवादि

अव्यय ॰क्षान्तिवर्णवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria