Declension table of ?kṣāntipāla

Deva

MasculineSingularDualPlural
Nominativekṣāntipālaḥ kṣāntipālau kṣāntipālāḥ
Vocativekṣāntipāla kṣāntipālau kṣāntipālāḥ
Accusativekṣāntipālam kṣāntipālau kṣāntipālān
Instrumentalkṣāntipālena kṣāntipālābhyām kṣāntipālaiḥ kṣāntipālebhiḥ
Dativekṣāntipālāya kṣāntipālābhyām kṣāntipālebhyaḥ
Ablativekṣāntipālāt kṣāntipālābhyām kṣāntipālebhyaḥ
Genitivekṣāntipālasya kṣāntipālayoḥ kṣāntipālānām
Locativekṣāntipāle kṣāntipālayoḥ kṣāntipāleṣu

Compound kṣāntipāla -

Adverb -kṣāntipālam -kṣāntipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria