सुबन्तावली ?क्षान्तिपाल

Roma

पुमान्एकद्विबहु
प्रथमाक्षान्तिपालः क्षान्तिपालौ क्षान्तिपालाः
सम्बोधनम्क्षान्तिपाल क्षान्तिपालौ क्षान्तिपालाः
द्वितीयाक्षान्तिपालम् क्षान्तिपालौ क्षान्तिपालान्
तृतीयाक्षान्तिपालेन क्षान्तिपालाभ्याम् क्षान्तिपालैः क्षान्तिपालेभिः
चतुर्थीक्षान्तिपालाय क्षान्तिपालाभ्याम् क्षान्तिपालेभ्यः
पञ्चमीक्षान्तिपालात् क्षान्तिपालाभ्याम् क्षान्तिपालेभ्यः
षष्ठीक्षान्तिपालस्य क्षान्तिपालयोः क्षान्तिपालानाम्
सप्तमीक्षान्तिपाले क्षान्तिपालयोः क्षान्तिपालेषु

समास क्षान्तिपाल

अव्यय ॰क्षान्तिपालम् ॰क्षान्तिपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria