Declension table of kṣānta

Deva

NeuterSingularDualPlural
Nominativekṣāntam kṣānte kṣāntāni
Vocativekṣānta kṣānte kṣāntāni
Accusativekṣāntam kṣānte kṣāntāni
Instrumentalkṣāntena kṣāntābhyām kṣāntaiḥ
Dativekṣāntāya kṣāntābhyām kṣāntebhyaḥ
Ablativekṣāntāt kṣāntābhyām kṣāntebhyaḥ
Genitivekṣāntasya kṣāntayoḥ kṣāntānām
Locativekṣānte kṣāntayoḥ kṣānteṣu

Compound kṣānta -

Adverb -kṣāntam -kṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria