Declension table of kṣāma

Deva

NeuterSingularDualPlural
Nominativekṣāmam kṣāme kṣāmāṇi
Vocativekṣāma kṣāme kṣāmāṇi
Accusativekṣāmam kṣāme kṣāmāṇi
Instrumentalkṣāmeṇa kṣāmābhyām kṣāmaiḥ
Dativekṣāmāya kṣāmābhyām kṣāmebhyaḥ
Ablativekṣāmāt kṣāmābhyām kṣāmebhyaḥ
Genitivekṣāmasya kṣāmayoḥ kṣāmāṇām
Locativekṣāme kṣāmayoḥ kṣāmeṣu

Compound kṣāma -

Adverb -kṣāmam -kṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria