Declension table of kṣālita

Deva

MasculineSingularDualPlural
Nominativekṣālitaḥ kṣālitau kṣālitāḥ
Vocativekṣālita kṣālitau kṣālitāḥ
Accusativekṣālitam kṣālitau kṣālitān
Instrumentalkṣālitena kṣālitābhyām kṣālitaiḥ kṣālitebhiḥ
Dativekṣālitāya kṣālitābhyām kṣālitebhyaḥ
Ablativekṣālitāt kṣālitābhyām kṣālitebhyaḥ
Genitivekṣālitasya kṣālitayoḥ kṣālitānām
Locativekṣālite kṣālitayoḥ kṣāliteṣu

Compound kṣālita -

Adverb -kṣālitam -kṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria