Declension table of kṣālana

Deva

NeuterSingularDualPlural
Nominativekṣālanam kṣālane kṣālanāni
Vocativekṣālana kṣālane kṣālanāni
Accusativekṣālanam kṣālane kṣālanāni
Instrumentalkṣālanena kṣālanābhyām kṣālanaiḥ
Dativekṣālanāya kṣālanābhyām kṣālanebhyaḥ
Ablativekṣālanāt kṣālanābhyām kṣālanebhyaḥ
Genitivekṣālanasya kṣālanayoḥ kṣālanānām
Locativekṣālane kṣālanayoḥ kṣālaneṣu

Compound kṣālana -

Adverb -kṣālanam -kṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria