Declension table of kṣālana

Deva

MasculineSingularDualPlural
Nominativekṣālanaḥ kṣālanau kṣālanāḥ
Vocativekṣālana kṣālanau kṣālanāḥ
Accusativekṣālanam kṣālanau kṣālanān
Instrumentalkṣālanena kṣālanābhyām kṣālanaiḥ kṣālanebhiḥ
Dativekṣālanāya kṣālanābhyām kṣālanebhyaḥ
Ablativekṣālanāt kṣālanābhyām kṣālanebhyaḥ
Genitivekṣālanasya kṣālanayoḥ kṣālanānām
Locativekṣālane kṣālanayoḥ kṣālaneṣu

Compound kṣālana -

Adverb -kṣālanam -kṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria