Declension table of ?kṣaṇaprabha

Deva

MasculineSingularDualPlural
Nominativekṣaṇaprabhaḥ kṣaṇaprabhau kṣaṇaprabhāḥ
Vocativekṣaṇaprabha kṣaṇaprabhau kṣaṇaprabhāḥ
Accusativekṣaṇaprabham kṣaṇaprabhau kṣaṇaprabhān
Instrumentalkṣaṇaprabheṇa kṣaṇaprabhābhyām kṣaṇaprabhaiḥ kṣaṇaprabhebhiḥ
Dativekṣaṇaprabhāya kṣaṇaprabhābhyām kṣaṇaprabhebhyaḥ
Ablativekṣaṇaprabhāt kṣaṇaprabhābhyām kṣaṇaprabhebhyaḥ
Genitivekṣaṇaprabhasya kṣaṇaprabhayoḥ kṣaṇaprabhāṇām
Locativekṣaṇaprabhe kṣaṇaprabhayoḥ kṣaṇaprabheṣu

Compound kṣaṇaprabha -

Adverb -kṣaṇaprabham -kṣaṇaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria