सुबन्तावली ?क्षणप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाक्षणप्रभः क्षणप्रभौ क्षणप्रभाः
सम्बोधनम्क्षणप्रभ क्षणप्रभौ क्षणप्रभाः
द्वितीयाक्षणप्रभम् क्षणप्रभौ क्षणप्रभान्
तृतीयाक्षणप्रभेण क्षणप्रभाभ्याम् क्षणप्रभैः क्षणप्रभेभिः
चतुर्थीक्षणप्रभाय क्षणप्रभाभ्याम् क्षणप्रभेभ्यः
पञ्चमीक्षणप्रभात् क्षणप्रभाभ्याम् क्षणप्रभेभ्यः
षष्ठीक्षणप्रभस्य क्षणप्रभयोः क्षणप्रभाणाम्
सप्तमीक्षणप्रभे क्षणप्रभयोः क्षणप्रभेषु

समास क्षणप्रभ

अव्यय ॰क्षणप्रभम् ॰क्षणप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria