Declension table of ?kṛśadhanā

Deva

FeminineSingularDualPlural
Nominativekṛśadhanā kṛśadhane kṛśadhanāḥ
Vocativekṛśadhane kṛśadhane kṛśadhanāḥ
Accusativekṛśadhanām kṛśadhane kṛśadhanāḥ
Instrumentalkṛśadhanayā kṛśadhanābhyām kṛśadhanābhiḥ
Dativekṛśadhanāyai kṛśadhanābhyām kṛśadhanābhyaḥ
Ablativekṛśadhanāyāḥ kṛśadhanābhyām kṛśadhanābhyaḥ
Genitivekṛśadhanāyāḥ kṛśadhanayoḥ kṛśadhanānām
Locativekṛśadhanāyām kṛśadhanayoḥ kṛśadhanāsu

Adverb -kṛśadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria