सुबन्तावली ?कृशधना

Roma

स्त्रीएकद्विबहु
प्रथमाकृशधना कृशधने कृशधनाः
सम्बोधनम्कृशधने कृशधने कृशधनाः
द्वितीयाकृशधनाम् कृशधने कृशधनाः
तृतीयाकृशधनया कृशधनाभ्याम् कृशधनाभिः
चतुर्थीकृशधनायै कृशधनाभ्याम् कृशधनाभ्यः
पञ्चमीकृशधनायाः कृशधनाभ्याम् कृशधनाभ्यः
षष्ठीकृशधनायाः कृशधनयोः कृशधनानाम्
सप्तमीकृशधनायाम् कृशधनयोः कृशधनासु

अव्यय ॰कृशधनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria