Declension table of ?kṛśacañcu

Deva

MasculineSingularDualPlural
Nominativekṛśacañcuḥ kṛśacañcū kṛśacañcavaḥ
Vocativekṛśacañco kṛśacañcū kṛśacañcavaḥ
Accusativekṛśacañcum kṛśacañcū kṛśacañcūn
Instrumentalkṛśacañcunā kṛśacañcubhyām kṛśacañcubhiḥ
Dativekṛśacañcave kṛśacañcubhyām kṛśacañcubhyaḥ
Ablativekṛśacañcoḥ kṛśacañcubhyām kṛśacañcubhyaḥ
Genitivekṛśacañcoḥ kṛśacañcvoḥ kṛśacañcūnām
Locativekṛśacañcau kṛśacañcvoḥ kṛśacañcuṣu

Compound kṛśacañcu -

Adverb -kṛśacañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria