सुबन्तावली ?कृशचञ्चु

Roma

पुमान्एकद्विबहु
प्रथमाकृशचञ्चुः कृशचञ्चू कृशचञ्चवः
सम्बोधनम्कृशचञ्चो कृशचञ्चू कृशचञ्चवः
द्वितीयाकृशचञ्चुम् कृशचञ्चू कृशचञ्चून्
तृतीयाकृशचञ्चुना कृशचञ्चुभ्याम् कृशचञ्चुभिः
चतुर्थीकृशचञ्चवे कृशचञ्चुभ्याम् कृशचञ्चुभ्यः
पञ्चमीकृशचञ्चोः कृशचञ्चुभ्याम् कृशचञ्चुभ्यः
षष्ठीकृशचञ्चोः कृशचञ्च्वोः कृशचञ्चूनाम्
सप्तमीकृशचञ्चौ कृशचञ्च्वोः कृशचञ्चुषु

समास कृशचञ्चु

अव्यय ॰कृशचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria