Declension table of kṛtyavat

Deva

NeuterSingularDualPlural
Nominativekṛtyavat kṛtyavantī kṛtyavatī kṛtyavanti
Vocativekṛtyavat kṛtyavantī kṛtyavatī kṛtyavanti
Accusativekṛtyavat kṛtyavantī kṛtyavatī kṛtyavanti
Instrumentalkṛtyavatā kṛtyavadbhyām kṛtyavadbhiḥ
Dativekṛtyavate kṛtyavadbhyām kṛtyavadbhyaḥ
Ablativekṛtyavataḥ kṛtyavadbhyām kṛtyavadbhyaḥ
Genitivekṛtyavataḥ kṛtyavatoḥ kṛtyavatām
Locativekṛtyavati kṛtyavatoḥ kṛtyavatsu

Adverb -kṛtyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria