Declension table of ?kṛtyapradīpa

Deva

MasculineSingularDualPlural
Nominativekṛtyapradīpaḥ kṛtyapradīpau kṛtyapradīpāḥ
Vocativekṛtyapradīpa kṛtyapradīpau kṛtyapradīpāḥ
Accusativekṛtyapradīpam kṛtyapradīpau kṛtyapradīpān
Instrumentalkṛtyapradīpena kṛtyapradīpābhyām kṛtyapradīpaiḥ kṛtyapradīpebhiḥ
Dativekṛtyapradīpāya kṛtyapradīpābhyām kṛtyapradīpebhyaḥ
Ablativekṛtyapradīpāt kṛtyapradīpābhyām kṛtyapradīpebhyaḥ
Genitivekṛtyapradīpasya kṛtyapradīpayoḥ kṛtyapradīpānām
Locativekṛtyapradīpe kṛtyapradīpayoḥ kṛtyapradīpeṣu

Compound kṛtyapradīpa -

Adverb -kṛtyapradīpam -kṛtyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria