सुबन्तावली ?कृत्यप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाकृत्यप्रदीपः कृत्यप्रदीपौ कृत्यप्रदीपाः
सम्बोधनम्कृत्यप्रदीप कृत्यप्रदीपौ कृत्यप्रदीपाः
द्वितीयाकृत्यप्रदीपम् कृत्यप्रदीपौ कृत्यप्रदीपान्
तृतीयाकृत्यप्रदीपेन कृत्यप्रदीपाभ्याम् कृत्यप्रदीपैः कृत्यप्रदीपेभिः
चतुर्थीकृत्यप्रदीपाय कृत्यप्रदीपाभ्याम् कृत्यप्रदीपेभ्यः
पञ्चमीकृत्यप्रदीपात् कृत्यप्रदीपाभ्याम् कृत्यप्रदीपेभ्यः
षष्ठीकृत्यप्रदीपस्य कृत्यप्रदीपयोः कृत्यप्रदीपानाम्
सप्तमीकृत्यप्रदीपे कृत्यप्रदीपयोः कृत्यप्रदीपेषु

समास कृत्यप्रदीप

अव्यय ॰कृत्यप्रदीपम् ॰कृत्यप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria