Declension table of ?kṛtyamahārṇava

Deva

MasculineSingularDualPlural
Nominativekṛtyamahārṇavaḥ kṛtyamahārṇavau kṛtyamahārṇavāḥ
Vocativekṛtyamahārṇava kṛtyamahārṇavau kṛtyamahārṇavāḥ
Accusativekṛtyamahārṇavam kṛtyamahārṇavau kṛtyamahārṇavān
Instrumentalkṛtyamahārṇavena kṛtyamahārṇavābhyām kṛtyamahārṇavaiḥ kṛtyamahārṇavebhiḥ
Dativekṛtyamahārṇavāya kṛtyamahārṇavābhyām kṛtyamahārṇavebhyaḥ
Ablativekṛtyamahārṇavāt kṛtyamahārṇavābhyām kṛtyamahārṇavebhyaḥ
Genitivekṛtyamahārṇavasya kṛtyamahārṇavayoḥ kṛtyamahārṇavānām
Locativekṛtyamahārṇave kṛtyamahārṇavayoḥ kṛtyamahārṇaveṣu

Compound kṛtyamahārṇava -

Adverb -kṛtyamahārṇavam -kṛtyamahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria